TOP GUIDELINES OF BHAIRAV KAVACH

Top Guidelines Of bhairav kavach

Top Guidelines Of bhairav kavach

Blog Article



वाद्यं वाद्यप्रियः पातु भैरवो नित्यसम्पदा ।

अनुष्टुप् छन्दः । श्रीबटुकभैरवो देवता ।

कुमारी पूजयित्वा तु यः पठेद् भावतत्परः । न किञ्चिद् दुर्लभं तस्य दिवि वा भुवि मोदते ।।



एतद् कवचमीशान तव स्नेहात्प्रकाशितम्।

हाकिनी पुत्रकः पातु दारांस्तु लाकिनी सुतः।।

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः

रणेषु चातिघोरेषु महामृत्यु भयेषु च।।

ॐ ह्रीं दण्डपाणिर्गुह्यमूले भैरवीसहितस्तथा ।

चण्डिकातन्त्रसर्वस्वं बटुकस्य विशेषतः ॥ ४॥

asya vaṭukabhairavakavacasya mahākāla r̥ṣiranuṣṭupchandaḥ śrīvaṭukabhairavō dēvatā baṁ bījaṁ hrīṁ śaktirāpaduddhāraṇāyēti kīlakaṁ mama sarvābhīṣṭasiddhyarthē viniyōgaḥ

Bhairava is referred to as Bhairavar or Vairavar in Tamil, where by he is frequently presented as click here a Grama devata or village guardian who safeguards the devotee in 8 directions (ettu tikku).

 

Your browser isn’t supported any longer. Update it to find the greatest YouTube encounter and our most current options. Learn more

Report this page